ISSN: 2456–4397 RNI No.  UPBIL/2016/68067 VOL.- VIII , ISSUE- XI February  - 2023
Anthology The Research

काव्यप्रकाशव्याख्यासु नव्यविचारधाराबीजावन 

The Seeds of New Ideas in the Explanations of Poetry and Light
Paper Id :  18205   Submission Date :  28/10/2023   Acceptance Date :  15/11/2023   Publication Date :  20/11/2023
This is an open-access research paper/article distributed under the terms of the Creative Commons Attribution 4.0 International, which permits unrestricted use, distribution, and reproduction in any medium, provided the original author and source are credited.
For verification of this paper, please visit on http://www.socialresearchfoundation.com/anthology.php#8
ज्योति एच पी
शोधार्थी
भाषा और साहित्य
कर्नाटक संस्कृत विश्वविद्यालय
बेंगलुरु,कर्नाटक, भारत
सी. पलैया
प्रोफेसर
Language And Literature
कर्नाटक संस्कृत विश्वविद्यालय
बेंगलुरु, कर्नाटक, भारत
सारांश
काव्यप्रकाशस्याशायाविष्करणाय तदीयवसद्धान्तविचारणाय च याः ककल व्याख्याः एकादशशतकप्रभृवत सप्तदशशतकपययन्ते काले तदनन्तरमेतािच्च, प्रादुरभूिन्, तासु त्रयी गवतरिलोक्यते। प्रायशः प्राचीनव्याख्या याः मम्मटात् सविवितानन्तरकाले विरवचताः, ताः ककल मूलग्रन्थाशयमात्राविष्करणव्यग्राः पूियतनग्रन्थप्रवतपाकदतवसद्धान्तसमन्िय-दृष्टिं प्रधानतः आविष्कु ियवन्त। तादृशव्याख्यासु मावणक्यचन्रस्य सङ्के तः, रुय्यकस्य सङ्के तः, नरिररसरस्ितीतीथयस्य बालवचत्तानुरञ्जनी, चण्डीदासस्य दीवपका इत्यादयः प्रधानतः स्िीकायायः भिवन्त। एतासु प्राचीनव्याख्यासु भास्करवमश्रस्य सावित्यदीवपका टीका अवतप्रवसद्धा स्पटा च भिवत। एतदनन्तरञ्च नव्यालङ्कारवसद्धान्तबीजािापः, ततः वसद्धान्तरढीकरणञ्च सिंिृत्तम्। नव्यवसद्धान्तप्रवतपादकव्याख्यासु प्रायशः सियत्र श्रीिाचस्पवतवमश्रस्य नाम समुपलभ्यते। तत्प्रवतपाकदतत्िेन कवतचन नूतनसमन्ियप्रकाराः विचारविषयत्िेन व्याख्यातृसमादृता दृश्यन्ते। एतदीयिं व्याख्यानिं नोिोपलभ्यते। 
सारांश का अंग्रेज़ी अनुवाद The Trinity is mentioned in the various explanations which appeared from the eleventh century to the seventeenth century to discover the hope of poetic light and to consider its principles. Most of the ancient interpretations which departed from Mammata in the later period, were preoccupied with discovering only the contents of the original texts, and discovered mainly the doctrinal common view of the ancient texts. Among such explanations, the Sanketa of Mavanakyachanra, the Sanketa of Ruyyaka, the Balavachattanuranjani of Narirasarasthitithi, and the Divapaka of Chandidas were mainly Srikayaya. Among these ancient commentaries, Bhaskaravamasra's Savityadivapaka commentary is avatapravasddha and spotta. This was followed by the sowing of the seeds of the new ornamental theory, and then the formation of the theory. The name of Sri Chaspavatavamshra is often found in the explanations of the new doctrine. As a result, some new common types appear to have been accepted by the lecturer as a subject of thought. This explanation is not available.
मुख्य शब्द काव्यप्रकाशः, काव्यप्रकाशव्याख्याः, मम्मटाचाययः, सङ्के तः, दीवपका, बालवचत्तानुरञ्जनी, सावित्यदीवपका, भास्करवमश्रः ।
मुख्य शब्द का अंग्रेज़ी अनुवाद Kavyaprakasha, Kavyaprakashavyakhya, Mammatachaya, Sanketa, Divapaka, Balavachattanuranjani, Savityadivapaka, Bhaskaravamashra.
प्रस्तावना
भरतभामिदवण्डरुरटानन्दिधयनादीनािं मतावन वनष्पीड्येि निरसरुवचरािं वनर्मयष्तिं आतनोन्मम्मटः ग्रन्थरत्निं अन्िथं काव्यप्रकाशावभधम्। पुिंभािसरस्ितीत्याकदनानाप्रशिंसनाभाजस्य मम्मटस्य काव्यप्रकाशः यदा प्रकाशमयात् तदा अलङ्कारशास्त्रसियस्िभानुः उदयाकदवत विद्वल्लोकः परमतुष्यत। काव्यप्रकाशाध्ययनादेि काव्यशास्त्रे अवधकारवसवद्धररवत वनश्चप्रचिं िचः जगवत व्याप्नोत्। काव्यप्राकाशाध्ययनद्वारा काव्यशास्त्रज्ञानमात्रलाभेन असन्तुटाः दोषज्ञाः कीर्तयकान्तापररष्िङ्गसुखकामुकाः कविपवण्डताः काव्यप्रकाशस्य बुधमनोरञ्जनी, विमशयः, नागेश्वरी, बालबोवधनी, सावित्यकौमुदी, सावित्यचूडामवणः, तात्पययिृवत्तः इत्याद्ाः व्याख्याः वितेनुः। ततोऽवप ख्यात्यवतशयाजयनकामुकाः अनुव्याख्याः खण्डनमण्डनग्रन्थाश्च वनमयवमरे। षोडशशतकादारभ्य लोके काव्यप्रकाशव्याख्याप्रणयनिं पावण्डत्यप्रदशयनस्य प्रमाणवमि मन्यते स्म। अतः तवस्मन् समये बह्व्व्यः काव्यप्रकाशटीकाः उदभूिन्। कु त्रवचत् के िलवमश्रपदोपादानेन एतत्परामशयस्य उपलभ्यमानतया, ककमयिं सियतन्त्रस्ितन्त्रः विविधदशयनग्रन्थवनमायणप्रवथतयशाः दशयनसाियभौमः श्रीमान् िाचस्पवतवमश्रः उतान्यः कोऽवप िेवत सन्देिः विमशयकाणाम्। अयिं सियतन्त्रिेत्तेवत चण्डीदासः प्राि यथा - “सियतन्त्रविदो िाचस्पवतवमश्रास्तु” इवत। अयमिंशः परस्तात् तदीयमतविमशयनािसरे प्रपञ्चवयष्यते। सुप्रवसद्धेन अप्रवसद्धेन िा के नवचवन्मश्रेणोि नव्यविचारधारायाः बीजािापः कृ त इवत तु न वििादपदिीमियवत। वमश्रानन्तरिं वििेकव्याख्याकृ त् श्रीधरसावन्धविग्रविकः, दीवपकाकृ त् चण्डीदासः, तदनुयायी दपयणव्याख्याकृ त् विश्वनाथकविराजः, विस्ताररकाकृ त् परमानन्दचक्रिती, सारबोवधनीकारः श्रीित्सलाच्छन-भट्टाचाययः, प्रदीपकृ त् गोविन्दठक्कु रः, काव्यादशयसङ्के तकृ न्मिेश्वरन्याया-लङ्कारः इत्येते नव्यवसद्धान्तप्रवतपादकतया अगाधविचार विधातृतया च वनतान्तप्राधान्यिं भजवन्त। अस्मदुपलबधाः काव्यप्रकाशटीकाः कृ तितामयिं कालक्रम इवत सम्भाव्यते। प्रथमतो मावणक्यचन्रः, ततः रुय्यकः, ततः सरस्ितीतीथयः, ततः चण्डीदासः, ततो जयन्तभट्टः, ततः सोमेश्वरः, ततो विश्वनाथः, ततश्चक्रिती, तत आनन्दकविः, ततः श्रीित्सलाञ्छनः, ततः प्रदीपकारः, ततः कमलाकरभट्टः, ततो मिेश्वरः, ततो नरष्सिंिठक्कु रः, ततो िोद्नाथः, ततो भीमसेनः, ततो नागोजीभट्टः, ततो मिेशचन्र, ततो भास्करवमश्र इत्यादयः विराजन्ते। 
अध्ययन का उद्देश्य
क) मावणक्यचन्रस्य सङ्के तव्याख्या मावणक्यचन्रकृ तायािं सङ्के ताख्यटीकायािं न कस्यावश्चदवप टीकायाः टीकाकारस्य िा नाम समुपलभ्यते, ककन्तु अवभधािृवत्तमातृकाकतुयमुयकु लस्य सरस्ितीकण्ठाभरणकतुयः भोजराजस्योि च नाम “तदुक्तिं मुकु लेन” इत्याकदना “तदुक्तिं श्रीभोजराजेन” इत्याकदना च दृश्यते, अत एिास्मावभर्नयश्चीयते ‘अयिं मावणक्यचन्रः अस्मदुपलबधकाव्यप्रकाशटीकाकारेषु प्रथमः’ इवत। अयिं मावणक्यचन्रः वि जोनो गुजयरदेशीयः विक्रमाकय समयात् षोडशावधकद्वादशशतीवमते (१२१६) [विस्त ११६०] सिंित्सरे आसीत्। तदेतत्सियमुक्तिं मावणक्यचन्रेणोि स्िकृ तटीकायाः समाप्तौ। तथा वि “इत्याचाययमावणक्यचन्रविरवचते काव्यप्रकाशसङ्के ते काव्यप्रकाशदशमो- ल्लाससङ्के तः समाप्तः”। एतत्प्रणेता मावणक्यचन्रः वनजटीकावन्तमश्लोके षु आत्मनो िृत्तमुपा-स्थापयत्। गुणानपेविणी यवस्मिथायलिंकारतत्परा। प्रौढाऽवप जायते बुवद्धः सिंके तः सोऽयमद्भुतः॥१॥ नानाग्रन्थसमुद्धृतोरसकरलोरप्येष सिंसूवचतः सिंके तोऽथयलिोलयविष्यवत नृणािं शङ्के विशङ्किं तमः। वनष्पिा ननु जीणयशीणयिसनोनीरन्रविवच्छवत्तवभः प्रालेयप्रवथतािं न मन्थवत कथिं कन्थाव्यथािं सियथा॥२॥ श्रीशीलभरसूरीणािं पट्टे मावणक्यसविभाः। परमज्योवतषो जाता भरतेश्वरसूरयः॥३॥ भरतेन पररत्यक्तोऽस्मीवत कोपिं ििविि। शान्तो रसस्तदवधकिं भेजे श्रीभरतेश्वरम्॥४॥ पदिं तदन्िलिंचके िेरस्िावममुनीश्वरः। अनुप्रद्ोतनोद्द्ोतिं कदिवमन्दुमरीवचित्॥५॥ िाच्छन् वसवद्धिधूिं , िसन् वसतरुष्चिं कीत्याय, रष्तिं रोदयन् पञ्चेषोमयथनात्, दिन् भििनिं, क्रामन् कषायवद्वषः। त्रस्यन् रागमलङ्घनाद्नशकृ द्भस्त्रास्त्यजन् योवषतो, वबभ्राणः शममद्भुतिं, निरसीं यस्तुल्यमस्रोरयत्॥६॥ षट्तकीललनाविलासिसवतः स्रू जयत्तपोिपयवतस्तत्पट्टोदयचन्रमाः समजवन श्रीनेवमचन्रप्रभुः। वनःसामान्यगुणोभुयवि प्रसृमरोः प्रालेयशोलोज्ज्िलो- ययश्चके कणभोवजनो मुवनपतेव्ययथं मतिं सियतः॥७॥ यत्र प्रावतभशावलनामवप नृणािं सिंचारमातन्ितािं सिंदेिोः प्रवतभाककरीटपटली सद्ः समुत्ताययते। नीरन्रिं विषमप्रमेयविटवपव्रातािकीणे सदा तष्स्मिंस्तकयपथे यथेटगमना जज्ञे यदीया मवतः॥८॥ यस्मात्प्राप्य पृथुप्रसादविशदािं विद्ोपदेशावत्मकािं पुत्री मुवक्तकरीमतीि जडतािस्त्िवन्िता मन्मवतः । विविप्य भ्रमशौवल्ककात् कलयतो लबधाश्रयिं मानसे मध्ये िाङ्मयपत्तनिं प्रविशवत द्वारर वस्थता तत्िणात्॥९॥ मदमदनतुषारिेपपूषा विभूषा वजनिदनसरोजािावसिागीश्वरीया। द्ुमुखमवखलतकय ग्रन्थपङ्के रुिाणािं तदनु समजवन श्रीसागरेन्दुमुयनीन्रः॥१०॥ मावणक्यचन्राचायेण तदवङ्िकमलावलना। काव्यप्रकाशसिंके तः स्िान्योपकृ तये कृ तः॥११॥ पूिोक्तश्लोको ररदमिगम्यते यत् जोनमतीयोऽयिं नेवमचन्रात्, सागरेन्दुमुनेश्च गृिीतविद्ः, स्िीकृ ताध्यावत्मकोपदेशश्चेवत विज्ञायते। तत्रोि विद्मानेन - रसिक्त्रग्रिाधीशित्सरे (१२१६) मावस माधिे। काव्ये काव्यप्रकाशस्य सिंके तोऽयिं समावपतः॥१२॥" -इवत। श्लोके न १२१६ तमे विक्रमशके (A.D.1160) स्िीयािं टीकािं पररसमावपतिावनवत ज्ञायते। यत्तूक्तमाययविद्ासुधाकरे यज्ञेश्वरपवण्डतेन, “विक्रमाकय समयात् पञ्चाशदवधको कादशशतीवमते सिंित्सरे (११५०) गुजयरावधपो जयष्सिंिनामा बभूि, तदानीं श्रीपत्तनेऽवधिसतो देिसूररनामकजोनाचाययस्य वशष्यो मावणक्यनामा कवश्चत् पवण्डतः आसीकदवत मेरुतुङ्गाचाययकृ तप्रबन्धवचन्ता-मवणग्रन्थाल्लभ्यते। स च मावणक्यपवण्डतः स्िकृ तायािं काव्यप्रकाशग्रन्थस्य सिंके तावभधटीकायािं वद्वतीयोल्लासे लिणािृवत्तवनरूपणप्रसङ्गे यदाि कु माररल: - ‘वनरूढा लिणाः कावश्चत् सामर्थयायदवभधानित्।’ इत्याकदना कु माररलभट्टाचाययस्य मतिं स्िख्यातेऽथे प्रमाणत्िेनोपन्यस्तिान्” इवत। तत्तु वचन्त्यमेि, प्रागुक्तमावणक्यचन्रोवक्तविरोधात्। प्रबन्धवचन्तामवणग्रन्थधृतो मावणक्यचन्रस्त्िन्य एिेवत कल्पनेन प्रबन्धवचन्तामवणग्रन्थविरोधा-भािाच्चेवत विद्ववद्भराकलनीयम्। वनजव्याख्याया: प्राचीनव्याख्याग्रन्थसमिलम्बकत्ििं स्ियिं प्रवतपादयवत। मावणक्यचन्रः ककल मम्मटस्य लिणासूत्रिं विशदयन् ‘गङ्गायािं घोष’ इत्याकदविशदयिंश्च शास्त्रीयािं समन्ियशोलीमाविष्करोवत। ‘मुखिं विकवसतिं’ ‘ विग्धश्यामले’-त्याकदपद्व्याख्याने, रसग्रन्थव्याख्याने तवद्वभाग-प्रवतपादने श्लेषशबदशवक्तमूलध्िवनस्िरूपवनष्कषयणे च विशदािं शोलीमाश्रयते इवत तद्व्याख्यािलोकनेन प्रवतभावत। पञ्चमोल्लासे श्रुवतवलङ्गाकदचचाय, अटमोल्लासे गुणानािं, यमकादीनाञ्च स्िीयोदािरणप्रदशयनञ्च मावणक्यच-न्रस्य स्ितन्त्रतामिगमयवत। काव्यप्रकाशग्रन्थोपरर मावणक्यचन्रस्य अतीिादरभािो जागर्तय, अधः प्रदर्शयतश्लोके नािगन्तुिं शक्यते अयमवभप्रायः। सिायलङ्कृ वतरालभूषणमणौ काव्यप्रकाशे मया। िोधेयेन विधीयते कथमिो! सङ्के तकृ त्सािसम्।। इवत। इत्येिमात्मनो विनम्रप्रिृष्त्तिं, काव्यप्रकाशोपरर स्िीयगौरिभािञ्च आविष्करोवत। शबदशवक्तमूलध्िवनतत्त्िप्रवतपादनाय लोचनव्याख्याविषयानवप प्रकृ ते सङ्गमयवत। ककिं बहुना ग्रन्थारम्भगतस्य ‘परामृशवत’ इवत मूलिचनस्य ‘पराम् ऋश’ इवत विभज्य विलिणतया व्याख्यानेनोि, मावणक्यचन्रस्य व्याख्यावनमायणशोल्याः, विलिणता उपादेयता च अिगम्यते। “नानाग्रन्थसमुद्धृतोः” इवत िचनेन पूियतनव्याख्याप्रामाण्यिं समािलम्बनमवप अिगम्यते। 
साहित्यावलोकन

ख) रुय्यकस्य सङ्के तव्याख्या इयिं खलु राजनकश्रीरुचक1प्रणीता। सावित्यचररत्रकाराणामवभप्रायानु-सारेण अयमेि रुचकः रुय्यको िा काव्यप्रकाशप्रथमव्याख्याता2 यद्वप कवतचन रुय्यकस्य मम्मटादवप पूियिर्तयनमुद्भाियवन्त। अत एि अलङ्कारप्रकरणे (दशमोल्लासे) व्यवतरेकालङ्कारोदािरणिृत्तौ मम्मटीय3िचसािं रुय्यकग्रन्थ एि (अलङ्कारसियस्िम्) लक्ष्यभूत इवत के चन व्याख्यावन्त।4 िस्तुतस्तु मम्मटीयिचसािं तच््लोकवनमायता रुरट एि लक्ष्यभूत इवत तद्ग्रन्थािलोकने स्पटमेि प्रवतभावत। मावणक्यचन्राकदवभरवप तथोि व्याख्यातत्िात्5 तकदत्थिं रुचकस्य रुय्यकस्य िा काव्यप्रकाशव्याख्यातृ-त्िमिश्यमेि पययिस्यवत। इयमेि वनजनामान्िर्थयतसङ्ग्रिस्िभािा काव्यादशयसङ्के तटीकाकृ ता भट्टसोमेश्वरेण स्िीकृ ता उपबृिंविता चेवत श्रीमन्तः रवसकलाल्परीखमिोदयाः काव्यादशयसङ्के तोपोद्घाते िस्तुतत्िमेि ककल िदवन्त6 रुचकः ककल अवतसिंविप्तामेि टीकािं प्रणीयावप ककमवप िोवशष्य-मात्मनो व्याख्याशोल्या आविष्करोवत। शबदाथयशवक्तमूलध्िवनविशदने7 शबद-शवक्तमूलिस्तुध्िवनखण्डने रसतत्त्िाविष्करणे च8 एतदीया स्ितन्त्रा व्याख्याशोली सुष्ठुअिगन्तुिं शक्यते। इयमेि मावणक्यचन्रेणावप विना नामोल्लेखिं वनजसङ्केतव्याख्यायािं समुद्धृता िरीिर्तय। काव्यप्रकाश-वििेककृ त्श्रीधरसावन्धविग्रविकोऽवप9 वनजव्याख्यायािं रुय्यकमेि बहुत्र अनुसरतीवत, एताितोि प्राचीनव्याख्यासु एतदीयिं स्थानमुिीयते। रुय्यक: (रुचको िा) प्रवथतयशाः आलङ्काररकः ककल अलङ्कारसियस्ि- नामकग्रन्थप्रणयनेनालङ्कारशास्त्रे मम्मटानन्तरकावलकानािं विद्ानाथा- प्पय्यदीवितजगिाथप्रभृतीनाम् उत्प्रेिारूपकपररणामाद्थायलङ्कारस्िरूप-विचारे आदशयप्रायोऽभिकदवत सहृदयानामपरोिमेि। एतदीयमलङ्कार-सियस्िमेि अलङ्काररत्नाकरवचत्रमीमािंसारसगङ्गाधरालङ्कारकौस्तुभा-कदषु अथायलङ्कारविचारस्य स्रू र्तयप्रदमभित्। अत एि पूिोक्तग्रन्थेषु रुय्यक एि सादरिं स्मययते। अथायलङ्कारस्िरूपवनष्कषयणे रुय्यकस्य यािानवभवनिेश: न तािान् मम्मटस्यापीवत कथनिं न विरुद्धम्। िस्तुतस्तु रुय्यकस्य अथायलङ्कारस्िरूपवनरूपणे मम्मटग्रन्थ एि स्रू र्तयः इत्यवप न विस्मतयव्यम्। उत्प्रेिाव्यवतरेकपररणामाद्लङ्कारस्िरूपवनष्कषयणे ककमवप िोवशष्यिं रुय्यकग्रन्थे जागत्येि। रूय्यकः ककल व्यवक्तवििेकोपरर टीकामेकािं व्यरचयत्10 विषयवममिं श्रीविद्ाचक्रित्ययवप समथययते। अलङ्कारसियस्िे सावित्य-मीमािंसानामकः कश्चन ग्रन्थः11 स्िप्रणीतोऽस्तीवत रुय्यक : स्ियमेि प्राि।

सामग्री और क्रियाविधि

ग) सरस्ितीतीथयस्य बालवचत्तानुरञ्जनीव्याख्या काव्यप्रकाशव्याख्यासु वनतान्तप्राचीनेयिं टीका श्रीनरिररसरस्ितीतीथथः प्रणीता। यद्वप व्याख्यायाः अस्याः सियप्राचीनत्ििं को वश्चिाभ्युपगम्यते। के िलिं मूलग्रन्थाशयमात्राविष्करणस्िभािा इयिं टीका न कामवप काव्यप्रकाशटीकािं नामतः विषयतो िा परामृशवत। अस्याः खलु टीकायाः प्रणेता आन्रदेशीयः श्रीनरिररसूररः पश्चात् पररव्रज्य सरस्ितीतीथयः समभित्। िाराणस्यािं वनिसता श्रीसरस्ितीतीथेन इयिं व्याख्या प्रणीतेवत अधस्तनश्लोको ः तदीयिृत्तान्तािेदको ः अिगम्यते। यथा – विधातुकामः सुकृ तिं गरीयः िमातलिं स्िगय इिाित्तीणयः। आलम्बनिं सियविशेषणानािं जयत्यखण्डवस्थवतरान्रदेशः।। स्थलवमि सुकृ तानािं लोकधत्रयाः समग्रिं विगवलतवमि भूमौ नाकलोकस्य खण्डम्। नगरमवतगरीयस्सियसिंसारसारवस्त्रभुिनवगररनाम्ना तत्र विख्यातमास्ते।। श्रीित्सगोत्रसुरकाननपाररजातः। रामेश्वरः कवलकलङ्ककथान्तरीयः।। आसीत्............................. तस्यात्मजो वनपुणधीनयरष्सिंिभट्टः।। तस्मादवचन्त्यमविमा मिनीयकीर्तयः श्रीमवल्लनाथ इवत मान्यगुणो बभूि। तस्य धमयिराङ्ग्यासीिागम्येवत गुणावबधजा। ज्येष्ठस्तदीयतनयो...................... नारायणोऽभिदशेषनरेन्रमान्यः कनीयान् तत्सूनुजययवत नयशाली नरिररः।। विचायय सिं सुखमेि दुःखिं सुधामये ब्रह्मवण लोलुपस्य। सन्यस्यतस्तस्य बभूि साथाय सरस्ितीतीथय इवत प्रवसवद्धः।। काश्यािं सरस्ितीतीथययवतना तेन रच्यते। टीका काव्यप्रकाशस्य बालवचत्तानुरञ्जनी12।। पूिोपदर्शयतोश्श्लोको ः सङ्ग्रिेण तद्धृत्तमिगम्यत एि। श्रीसरस्ितीतीथयः ककल स्िीयिं जननकालिं स्ियमेि उदघाटयद्था -

सिसुग्रििस्तेन ब्रह्मणा समलङ्कृ ते काले नरिरेजयन्म कस्य नासीन्मनोरमा।। इवत।। एतेन १२९८ (अटनित्युत्तरद्वादशशतमेि) विक्रमाबदे (१२४२ A.D.) अयिं समजनीवत अिगम्यते। इमिं मावणक्यचन्रात् परिर्तयनमेि सावित्यचररत्रकाराः िदवन्त।13 श्रीसरस्ितीतीथेन – १. स्मृवतदपयणनामकः धमयशास्त्रग्रन्थः २. तकय रत्ननामकः मीमािंसाग्रन्थः ३. दीवपकाख्यतद्व्याख्या च प्रणीता इवत। प्रदीवपके वत व्याख्यायािं श्रुवतप्रभृतीनामुदािरणावन दर्शयतानीवत वनजव्याख्यायािं “ककवमवत च श्रुवतवलङ्ग....पूियपूियबलीयस्त्ि”वमवत मूलिाक्यव्याख्यािसरे तु “एतेषामुदािरणावन प्रदीवपकायािं प्रदर्शयतावन” इवत प्राि14। एतेनेदिं विज्ञायते यत् सरस्ितीतीथयः मीमािंसाशास्त्रकृ तविशेषपररश्रमः इवत। मूलग्रन्थगतिाक्यानािं सुविशदिं समन्ियमवधवजगवमषूणािं प्राथवमकाध्येतॄणािं यथा ककलेयिं प्राचीनव्याख्या उपयुज्यते, न तथा अन्या कावचकदवत अन्िथयनामधेयेयिं बालवचत्तानुरञ्जनी, प्रौढवचत्तानुरञ्जन्यवप। सरखतीतीथयकृ तायािं बालवचत्तानुरञ्जन्याख्यटीकायामवप न कस्यवचट्टी- काकारस्य मतिं दूषणाय भूषणाय िा समुपन्यस्तम्, ककिं तु अटमोल्लासे“राजा भोजो गुणानाि ष्ििंशष्तिं चतुरश्च यान् । िामनो दश तान् िाग्मी भट्टस्त्रीनेि भामिः” इत्युक्तम्। अतोऽयिं सरस्ितीतीथोऽवप प्राचीन एि। अस्य देशकालाकदकिं सिंस्िकृ तटीकायामादौ स्िेनोि िर्णयतम्। िर्णयतिं च सरस्ितीतीथेनोि स्िकृ तटीकायाः समाप्तािवप । तथा वि - “पञ्च क्लेशानजोषुजयगवत सुकृ वतनो दुश्चरोये तपोवभः येषािं चेतोऽरविन्दे स ककल पुरिरो िासमङ्गीचकार। येषािं पादारविन्दे स्मृवतरवप जडतािाररणी देिभाजािं

तोटीके यिं सरस्ित्युपपदविलसत्तीथयसिंज्ञोरकारर॥१॥ सावित्यकु मुदकाननवनराविराणयावमनीनाथाः। काव्यप्रकाशटीकािं व्यरीरचिंस्ते सरस्ितीतीथायः॥२॥ एििं सरस्ितीतीथययवतना तेन वनर्मयता। टीका काव्यप्रकाशस्य मुदे स्यावद्वदुषािं वचरम्॥ ३॥ इवत श्रीसरस्ितीतीथयविरवचतायािं काव्यप्रकाशटीकायािं दशमोऽथायलङ्कारवनणयय उल्लासः ॥” इवत । । अनेन वि सरस्ितीतीथेन स्मृवतदपयणाख्यो धमयशास्त्रग्रन्थोऽवप विरवचतः, यतोऽत्रत्यावन इमावन पद्ावन प्रायः स्मृवतदपयणेऽवप दृश्यन्ते। एिमनेन तकय रत्नाख्यो मूलग्रन्थः, तकय रत्नदीवपकाख्यस्तट्टीकाग्रन्थश्च वनर्मयतः। अत एि पञ्चमोल्लासे श्रुवतवलङ्गिाक्येवत काव्यप्रकाशीयग्रन्थव्याख्याना-िसरे स्िेनोिोक्तम्, “ श्रुवतवलङ्गादीनािं लिणावन अस्मावभस्तकय रत्नप्रकरणे प्रदर्शयतावन, एतेषामुदािरणावन तकय रत्नदीवपकायािं प्रदर्शयतावन” इवत।  घ) चण्डीदासस्य दीवपकाव्याख्या श्रीचण्डीदासपवण्डतविरवचता दीवपका व्याख्या नव्यविचारधारायािं प्रथमस्थानिं लभते। इयिं खलु व्याख्या िाराणसेयसिंस्कृ तविश्वविद्ालयात् श्रीवशिप्रसादभट्टाचाययसम्पाकदता सम्पूणयत: प्रकावशता। दीवपकाव्याख्याने चण्डीदासस्य भाषा शोली च अिश्यश्लाघनीया भिवत। प्रसिरचनासम्भररता सन्दभौवचतीं पालयन्ती शोली परठतृजनान् िठात् समाकषयवत इवत सहृदयानामनुभि एिात्र प्रमाणम्। अत्र विषये कविपवण्डतमूधयन्यः श्रीिषयः चण्डीदासस्य आदशयभूत इवत श्रीवशिप्रसादभट्टाचायायः विभाियवन्त। प्रकृ तसन्दभे उदािरणत्िेन वद्वत्रिचनावन युवक्तगाम्भीययचटुलत्िसोत्प्रासोपिासपूणायवन प्रदश्ययन्ते यथा “कथिं तर्िय काव्यरसास्िादापकषयः सुस्थदशापेियेवत चेत् दुरवभमावनन्! अनिबोधग्रस्तोऽवस। ननु यद्ेििं दीयतािं ध्िवनगुणीभूतव्यङ्ग्याख्यकाव्य-कक्रयायो वनिापाञ्जवलः। कटिं भोः! वनवखलमेि सिंव्यििारभाण्डिं प्रविलुप्तम्, ततश्च वनित्ययतामस्माकिं सिेषामुपजीव्येभ्यः सकलरसाचाययचक्रिर्तयभ्यः पूियप्रविता रोषकषायविषमा दृवटः, अङ्गीकु रुः च सहृदयहृदयवनराणा- ऽनाकदिासनान्तलीनस्योि रत्यादेः रसत्िेन स्रुरणवमवत विश्रान्तो वििादः, नास्मावभभयित्प्रसादप्राप्तविज्ञानलिगियदुर्ियदग्धोः साधयमयमसमो विग्रिः काययः अचमत्कृ वतकाः श्लोकाः जरठा इि योवषतः आयुष्मन्! बन्धाकदसाम्यादाभासग्रस्तबुवद्धवभः त्रोलोक्यसम्मोिनप्रयुज्यमानकाव्यव्यििारिं मात्र िृथा कृ थाः ” इत्येिमादीवन। ङ)भास्करवमश्रकृ ता सावित्यदीवपका सावित्यदीवपकाया अस्याः नामोल्लेखः बहुषु ग्रन्थेषु कृ तमवस्त। यथोच्यते िामनझलकीकरमदयेन स्िकीय-बालबोवधनीटीकाया प्रस्तािनभागे - “भास्करेण कृ ता टीका नाम्ना सावित्यदीवपका।“ इवत। तत्र च श्लोके षुव्याख्याः कालक्रमेण सूवचताः। भास्करस्य व्याख्या तु तत्स्तोमे चतुथयस्थाने पररगवणता। अनेनावप सावित्यदीवपकाया अस्याः अवतप्राचीनत्ििं वसध्यवत। पुनरत्रावप भास्करवमश्रिं तथा तद्व्याख्यािं सावित्यदीवपकािं च स्िव्याख्यायाः प्रस्तािनप्रसङ्गे एिमुवल्लखवत “उक्तिं च सावित्यदीवपकाख्यायािं काव्यप्रकाशटीकायािं भास्कसूररणा - टीकाः काव्यप्रकाशस्य कामिं सन्तु परःशताः“ इवत। एिमेि विद्ानाथ झा मिोदयः यशोविजयकृ तकाव्यप्रकाशाटीकाख्ये स्िग्रन्थे काव्यप्रकाशटीकाकाराणािं वििरणसन्दभे उवल्लखवत। “भास्करभट्टकृ तेऽयिं टीका श्रीित्सलाञ्छनगोविन्दठक्कु रभीमसेनरत्नकण्ठपरमानन्दचक्रिर्तयवभः यथायथिं स्िग्रन्थेषु कृ तोल्लेखोऽवस्त। अतो भास्करभट्टस्तेभ्यः प्राचीनः। अत एिास्याटीकाया रचनाकालस्तत्कालात् प्रावङ्नणीतः। अस्याः सावित्यदीवपकाया अपरिं नाम काव्यालङ्काररिस्यवनबन्ध इवत काणे मिोदयेन स्िीकृ तम्। ककन्तु कविशेखरबरीनाथझाप्रभृतयो विद्वािंसो वनबन्धस्यास्य रचवयता लाटभास्कर इत्याहुः।“ तथोि डा. एस्.वि. रङ्गरामानुजाचाययमिोदयः स्िकीये काव्यप्रकाशहृदयप्रकाशाख्ये ग्रन्थे भास्करवमश्रिं स्िकृ ष्तिं च प्रस्तुतग्रन्थे विचारविषयत्िेन अपररगृिीताः सावित्यचररत्रकारवनर्दयटाः काव्यप्रकाशव्याख्याः इवत अप्रकावशतव्याख्यानािं पञ्जीकरणसन्दभे एिमुवल्लखवत। “ श्रीभास्करभट्टविरवचता सावित्यदीवपका। भास्करः ककल काव्यप्रदीपकृ ता बहुिारमुपात्तः। कृ स्तुचतुदयशशताबदीरस्य वस्थवतसमयः।“ अतो भास्करस्य वस्थवतकालः नावतस्पटः, अवप तु अनेकव्याख्यान्तगयतोल्लेखाकदवभः अत्र च प्रस्तुतसमस्तप्रमाणोश्च भास्करोऽयिं अवतप्राचीनः प्रायः कक्र.श. चतुदयशशताबदिासी इवत तु अिगन्तुिं शक्यते। देशविषये तु प्रमाणिं मृग्यम्। टीकाः काव्यप्रकाशस्येवत। यद्वप काव्यप्रकाशस्य बहुव्याख्यात्ििं लोकवसद्धमेि। परन्तु अवतप्राचीनेऽवस्मन् भास्करवमश्रकृ ते सावित्यदीवपकाव्याख्याने “सन्तुनाम परश्शताः” इवत िचनात्तत्प्राक्तनकालेऽवप व्याख्यानािं विस्तृता च व्यावप्तवस्सध्यवत। तथावप इयिं च व्याख्या समस्तव्याख्यागतप्रमेयसारसङ्ग्रािकत्िेन समुल्लसतीवत भास्करवमश्रेणोि व्याख्यायाः आदािन्ते च वनरूवपतः। सावित्यदीवपका नाम टीका भास्करसूररणा। मधूपमानकाव्यानािं तेजनाय विरच्यते ॥ ५ ॥ या च भास्करवमश्रप्रणीता सावित्यदीवपका व्याख्यान्तराणािं मण्डनाय आविभूयता न तु खण्डनाय इत्यनेन सूच्यते सावित्यदीवपका नामेवत। व्याख्याकतुयः भास्करवमश्रस्य नानाशास्त्रपारङ्गतत्ििं प्रकाण्डप्रािीण्यिं चावस्मन् श्लोके विभावत। िेदे व्याकरणे पतञ्जवलकृ तौ तद्व्याकृ तौ को य्यटे। कौमारे सि विस्तरे शवशकृ तौ भोजे च षाड्भावषके ॥ तके नोषधभरट्टकाव्यविविधालङ्कारधमायगमे। श्रीमद्भास्करवमश्र एि जगवत प्रौकढिं परािं विन्दते ॥ ६ ॥ उपलबधासु सिायस्िवप मातृकाकृ वतषु पद्स्यास्य अविद्मानत्िात् इदिं च पद्िं भास्करकृ तिं उत तत्पश्चात्काले के नाप्यन्येन लेखके न अवभवनिेवशतिं िेवत विषयेऽवस्मन् विमवतरस्त्येि।

निष्कर्ष
ककल मूलग्रन्थाशयमात्राविष्करणव्यग्राः पूियतनग्रन्थप्रवतपाकदतवसद्धान्तसमन्िय-दृष्टिं प्रधानतः आविष्कु ियवन्त। तादृशव्याख्यासु मावणक्यचन्रस्य सङ्के तः, रुय्यकस्य सङ्के तः, नरिररसरस्ितीतीथयस्य बालवचत्तानुरञ्जनी, चण्डीदासस्य दीवपका इत्यादयः प्रधानतः स्िीकायायः भिवन्त। एतासु प्राचीनव्याख्यासु भास्करवमश्रस्य सावित्यदीवपका टीका अवतप्रवसद्धा स्पटा च भिवत। एतदनन्तरञ्च नव्यालङ्कारवसद्धान्तबीजािापः, ततः वसद्धान्तरढीकरणञ्च सिंिृत्तम्। नव्यवसद्धान्तप्रवतपादकव्याख्यासु प्रायशः सियत्र श्रीिाचस्पवतवमश्रस्य नाम समुपलभ्यते। तत्प्रवतपाकदतत्िेन कवतचन नूतनसमन्ियप्रकाराः विचारविषयत्िेन व्याख्यातृसमादृता दृश्यन्ते। एतदीयिं व्याख्यानिं नोिोपलभ्यते।
आभार I Would like to thank the Karantaka Sanskrit University and Resarch Supervisor for their support to complete my Research
सन्दर्भ ग्रन्थ सूची
1अयिं खलु रुय्यकापरनामा राजनकरुचकः उद्भटवििेकाख्यग्रन्थप्रणेतृराजानकवतलकसूनुः कश्मीरदेशे विस्ताबदीयद्वादशशतकपूिायधय आसीत्। अयमेि मङ्खकविना श्रीकण्ठचररतकाव्यस्यावन्तमे सगे स्िगुरुत्िेन िर्णयतः। अद्ािवध ज्ञाता एतत्प्रणीता ग्रन्थास्त्िेते – अलङ्कारसियस्िम्। 2 श्रीकाणे मिोदयानुसारेण रुचकस्य कालः ११३५-११५० A.D (H.S.P-p273) श्रीडेमिोदयानुसारेण तु ११२५-११७५ A.D मध्यभागः H.S.P-p194 Vol.l 3िीणः िीणोऽवप – इत्यादौ उपमानस्य उपमेयादावधक्यवमवत यत् के नवचदुक्तिं तदयुक्तम्। काव्यप्रकाशदशमोल्लासे व्यवतरेकालङ्कारः। 4 रविभट्टकृ तमधुमती, पृ.४२७; श्रीविद्ाचक्रिर्तयकृ तसम्प्रदायप्रकावशनी, पृ.४३३। 5 मावणक्यचन्रकृ त सङ्के तः, पृ. ४२८ 6 काव्यप्रकाशः, भट्टसोमेश्वरकृ तकाव्यादशयसङ्केतसवितः, सिंपा. रवसखलाल्पाररख्, वद्वतीयिं सम्पुटम्,१९५९. 7 रुचककृ तसङ्के त:, सिंपा. श्री आर्.सी. वद्विेदी, वद्वतीयिं सम्पुटम्, पृ. ५६२,५६३. 8 रुचककृ तसङ्के तः, सिंपा. श्री आर्.सी. वद्विेदी, वद्वतीयिं सम्पुटम्, पृ. ५५२, ५३ ५४ ५५, ५६ (पररवशटम् - D)